Original

विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः ।उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् ॥ २ ॥

Segmented

विराटस्य सुताम् पूर्वम् स्नुषाम् गाण्डीवधन्वनः उपप्लव्य-गताम् दृष्ट्वा व्रतवान् ब्राह्मणो ऽब्रवीत्

Analysis

Word Lemma Parse
विराटस्य विराट pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
उपप्लव्य उपप्लव्य pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
व्रतवान् व्रतवत् pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan