Original

वैशंपायन उवाच ।प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ १९ ॥

Segmented

वैशंपायन उवाच प्रदाय अथ मणिम् द्रौणिः पाण्डवानाम् महात्मनाम् जगाम विमनाः तेषाम् सर्वेषाम् पश्यताम् वनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रदाय प्रदा pos=vi
अथ अथ pos=i
मणिम् मणि pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
विमनाः विमनस् pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
वनम् वन pos=n,g=n,c=2,n=s