Original

अश्वत्थामोवाच ।सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् ।सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥ १८ ॥

Segmented

अश्वत्थामा उवाच सह एव भवता ब्रह्मन् स्थास्यामि पुरुषेषु अहम् सत्य-वाच् अस्तु भगवान् अयम् च पुरुषोत्तमः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सह सह pos=i
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s