Original

तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः ।असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ॥ १७ ॥

Segmented

तस्माद् यद् देवकीपुत्र उक्तवान् उत्तमम् वचः असंशयम् ते तद् भावि क्षुद्र-कर्मन् व्रज आशु इतस्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यद् यद् pos=n,g=n,c=2,n=s
देवकीपुत्र देवकीपुत्र pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
असंशयम् असंशयम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
भावि भाविन् pos=a,g=n,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=8,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
इतस् इतस् pos=i