Original

व्यास उवाच ।यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् ।ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ॥ १६ ॥

Segmented

व्यास उवाच यस्माद् अन् आदृत्य कृतम् त्वया अस्मान् कर्म दारुणम् ब्राह्मणस्य सत् च एव यस्मात् ते वृत्तम् ईदृशम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्माद् यस्मात् pos=i
अन् अन् pos=i
आदृत्य आदृ pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
सत् सत् pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
यस्मात् यस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s