Original

इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति ।परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ।पश्य मे तपसो वीर्यं सत्यस्य च नराधम ॥ १५ ॥

Segmented

इतस् च ऊर्ध्वम् महा-बाहुः कुरु-राजः भविष्यति परिक्षित् नाम नृपतिः मिषतः ते सु दुर्मति पश्य मे तपसो वीर्यम् सत्यस्य च नर-अधम

Analysis

Word Lemma Parse
इतस् इतस् pos=i
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
pos=i
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s