Original

वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च ।कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ॥ १३ ॥

Segmented

वयः प्राप्य परिक्षित् तु वेद-व्रतम् अवाप्य च कृपात् शारद्वतात् वीरः सर्व-अस्त्राणि उपलप्स्यते

Analysis

Word Lemma Parse
वयः वयस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
तु तु pos=i
वेद वेद pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
कृपात् कृप pos=n,g=m,c=5,n=s
शारद्वतात् शारद्वत pos=n,g=m,c=5,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
उपलप्स्यते उपलभ् pos=v,p=3,n=s,l=lrt