Original

पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः ।विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ॥ १२ ॥

Segmented

पूय-शोणित-गन्धी च दुर्ग-कान्तार-संश्रयः विचरिष्यसि पाप-आत्मन् सर्व-व्याधि-समन्वितः

Analysis

Word Lemma Parse
पूय पूय pos=n,comp=y
शोणित शोणित pos=n,comp=y
गन्धी गन्धिन् pos=a,g=m,c=1,n=s
pos=i
दुर्ग दुर्ग pos=n,comp=y
कान्तार कान्तार pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt
पाप पाप pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s