Original

निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि ।भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ॥ ११ ॥

Segmented

निर्जनान् असहायः त्वम् देशान् प्रविचरिष्यसि भवित्री न हि ते क्षुद्र जन-मध्येषु संस्थितिः

Analysis

Word Lemma Parse
निर्जनान् निर्जन pos=a,g=m,c=2,n=p
असहायः असहाय pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देशान् देश pos=n,g=m,c=2,n=p
प्रविचरिष्यसि प्रविचर् pos=v,p=2,n=s,l=lrt
भवित्री भवितृ pos=a,g=f,c=1,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
जन जन pos=n,comp=y
मध्येषु मध्य pos=n,g=n,c=7,n=p
संस्थितिः संस्थिति pos=n,g=f,c=1,n=s