Original

तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि ।त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ।अप्राप्नुवन्क्वचित्कांचित्संविदं जातु केनचित् ॥ १० ॥

Segmented

तस्मात् त्वम् अस्य पापस्य कर्मणः फलम् आप्नुहि त्रीणि वर्ष-सहस्राणि चरिष्यसि महीम् इमाम् अ प्राप्नुवन् क्वचित् कांचित् संविदम् जातु केनचित्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
प्राप्नुवन् प्राप् pos=va,g=m,c=1,n=s,f=part
क्वचित् क्वचिद् pos=i
कांचित् कश्चित् pos=n,g=f,c=2,n=s
संविदम् संविद् pos=n,g=f,c=2,n=s
जातु जातु pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s