Original

वैशंपायन उवाच ।तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा ।हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥ १ ॥

Segmented

वैशंपायन उवाच तद् आज्ञाय हृषीकेशो विसृष्टम् पाप-कर्मना हृष्यमाण इदम् वाक्यम् द्रौणिम् प्रत्यब्रवीत् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
विसृष्टम् विसृज् pos=va,g=n,c=2,n=s,f=part
पाप पाप pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
हृष्यमाण हृष् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
प्रत्यब्रवीत् प्रतिब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i