Original

ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् ।परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥ ९ ॥

Segmented

ब्रह्मचारी व्रती च अपि दुरवापम् अवाप्य तत् परम-व्यसन-आर्तः ऽपि न अर्जुनः ऽस्त्रम् व्यमुञ्चत

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
व्रती व्रतिन् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दुरवापम् दुरवाप pos=a,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
व्यसन व्यसन pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
व्यमुञ्चत विमुच् pos=v,p=3,n=s,l=lan