Original

अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः ।तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ ८ ॥

Segmented

अ चरित-ब्रह्मचर्यः यः सृष्ट्वा आवर्तयते पुनः तद् अस्त्रम् स अनुबन्धस्य मूर्धानम् तस्य कृन्तति

Analysis

Word Lemma Parse
pos=i
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यः ब्रह्मचर्य pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सृष्ट्वा सृज् pos=vi
आवर्तयते आवर्तय् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
अनुबन्धस्य अनुबन्ध pos=n,g=m,c=6,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृन्तति कृत् pos=v,p=3,n=s,l=lat