Original

ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना ।न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ॥ ७ ॥

Segmented

ब्रह्म-तेजः-भवम् तत् हि विसृष्टम् अकृतात्मना न शक्यम् आवर्तयितुम् ब्रह्मचारि-व्रतात् ऋते

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
भवम् भव pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
विसृष्टम् विसृज् pos=va,g=n,c=1,n=s,f=part
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
आवर्तयितुम् आवर्तय् pos=vi
ब्रह्मचारि ब्रह्मचारिन् pos=n,comp=y
व्रतात् व्रत pos=n,g=n,c=5,n=s
ऋते ऋते pos=i