Original

विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे ।न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ ६ ॥

Segmented

विसृष्टस्य रणे तस्य परम-अस्त्रस्य संग्रहे न शक्तः पाण्डवाद् अन्यः साक्षाद् अपि शतक्रतुः

Analysis

Word Lemma Parse
विसृष्टस्य विसृज् pos=va,g=n,c=6,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
परम परम pos=a,comp=y
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
संग्रहे संग्रह pos=n,g=m,c=7,n=s
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
पाण्डवाद् पाण्डव pos=n,g=m,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s