Original

इत्युक्त्वा संजहारास्त्रं पुनरेव धनंजयः ।संहारो दुष्करस्तस्य देवैरपि हि संयुगे ॥ ५ ॥

Segmented

इति उक्त्वा संजहार अस्त्रम् पुनः एव धनंजयः संहारो दुष्करः तस्य देवैः अपि हि संयुगे

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
संजहार संहृ pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
संहारो संहार pos=n,g=m,c=1,n=s
दुष्करः दुष्कर pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
हि हि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s