Original

वैशंपायन उवाच ।ततः परममस्त्रं तदश्वत्थामा भृशातुरः ।द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ॥ ३३ ॥

Segmented

वैशंपायन उवाच ततः परमम् अस्त्रम् तद् अश्वत्थामा भृश-आतुरः द्वैपायन-वचः श्रुत्वा गर्भेषु प्रमुमोच ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परमम् परम pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गर्भेषु गर्भ pos=n,g=m,c=7,n=p
प्रमुमोच प्रमुच् pos=v,p=3,n=s,l=lit
pos=i