Original

व्यास उवाच ।एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन ।गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ ३२ ॥

Segmented

व्यास उवाच एवम् कुरु न च अन्या ते बुद्धिः कार्या कदाचन गर्भेषु पाण्डवेयानाम् विसृज्य एतत् उपारम

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
pos=i
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
कदाचन कदाचन pos=i
गर्भेषु गर्भ pos=n,g=m,c=7,n=p
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
विसृज्य विसृज् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
उपारम उपारम् pos=v,p=2,n=s,l=lot