Original

यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् ।अयं मणिरयं चाहमिषीका निपतिष्यति ।गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ॥ ३१ ॥

Segmented

यत् तु मे भगवान् आह तत् मे कार्यम् अनन्तरम् अयम् मणिः अयम् च अहम् इषीका निपतिष्यति गर्भेषु पाण्डवेयानाम् अमोघम् च एतत् उद्यतम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अनन्तरम् अनन्तरम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इषीका इषीका pos=n,g=f,c=1,n=s
निपतिष्यति निपत् pos=v,p=3,n=s,l=lrt
गर्भेषु गर्भ pos=n,g=m,c=7,n=p
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
अमोघम् अमोघ pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part