Original

न च रक्षोगणभयं न तस्करभयं तथा ।एवंवीर्यो मणिरयं न मे त्याज्यः कथंचन ॥ ३० ॥

Segmented

न च रक्षः-गण-भयम् न तस्कर-भयम् तथा एवंवीर्यो मणिः अयम् न मे त्याज्यः कथंचन

Analysis

Word Lemma Parse
pos=i
pos=i
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
तस्कर तस्कर pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
तथा तथा pos=i
एवंवीर्यो एवंवीर्य pos=a,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
त्याज्यः त्यज् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i