Original

संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ ३ ॥

Segmented

संहृते परम-अस्त्रे ऽस्मिन् सर्वान् अस्मान् अशेषतः पाप-कर्मा ध्रुवम् द्रौणिः प्रधक्ष्यति अस्त्र-तेजसा

Analysis

Word Lemma Parse
संहृते संहृ pos=va,g=n,c=7,n=s,f=part
परम परम pos=a,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अशेषतः अशेषतस् pos=i
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s