Original

यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् ।देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन ॥ २९ ॥

Segmented

यम् आबध्य भयम् न अस्ति शस्त्र-व्याधि-क्षुध्-आश्रयम् देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आबध्य आबन्ध् pos=vi
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शस्त्र शस्त्र pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
क्षुध् क्षुध् pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
देवेभ्यो देव pos=n,g=m,c=5,n=p
दानवेभ्यो दानव pos=n,g=m,c=5,n=p
वा वा pos=i
नागेभ्यो नाग pos=n,g=m,c=5,n=p
वा वा pos=i
कथंचन कथंचन pos=i