Original

द्रौणिरुवाच ।पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ॥ २८ ॥

Segmented

द्रौणिः उवाच पाण्डवैः यानि रत्नानि यत् च अन्यत् कौरवैः धनम् अवाप्तानि इह तेभ्यो ऽयम् मणिः मम विशिष्यते

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
यानि यद् pos=n,g=n,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
कौरवैः कौरव pos=n,g=m,c=3,n=p
धनम् धन pos=n,g=n,c=1,n=s
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
तेभ्यो तद् pos=n,g=n,c=5,n=p
ऽयम् इदम् pos=n,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat