Original

मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति ।एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ॥ २७ ॥

Segmented

मणिम् च एतम् प्रयच्छ एभ्यः यः ते शिरसि तिष्ठति एतद् आदाय ते प्राणान् प्रतिदास्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
मणिम् मणि pos=n,g=m,c=2,n=s
pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
एभ्यः इदम् pos=n,g=m,c=4,n=p
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्रतिदास्यन्ति प्रतिदा pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p