Original

अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः ।न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ॥ २६ ॥

Segmented

अ रोषः ते च एव अस्तु पार्थाः सन्तु निरामयाः न हि अधर्मेण राजर्षिः पाण्डवो जेतुम् इच्छति

Analysis

Word Lemma Parse
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
निरामयाः निरामय pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat