Original

पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः ।तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ॥ २५ ॥

Segmented

पाण्डवाः त्वम् च राष्ट्रम् च सदा संरक्ष्यम् एव नः तस्मात् संहर दिव्यम् त्वम् अस्त्रम् एतत् महा-भुज

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
सदा सदा pos=i
संरक्ष्यम् संरक्ष् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
तस्मात् तस्मात् pos=i
संहर संहृ pos=v,p=2,n=s,l=lot
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s