Original

एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ॥ २४ ॥

Segmented

एतद्-अर्थम् महा-बाहुः शक्तिमान् अपि पाण्डवः न विहन्ति एतत् अस्त्रम् ते प्रजा-हित-चिकीर्षया

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शक्तिमान् शक्तिमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
विहन्ति विहन् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रजा प्रजा pos=n,comp=y
हित हित pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s