Original

अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ २३ ॥

Segmented

अस्त्रम् ब्रह्मशिरो यत्र परम-अस्त्रेण वध्यते समा द्वादश पर्जन्यः तत् राष्ट्रम् न अभिवर्षति

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
समा समा pos=n,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
अभिवर्षति अभिवृष् pos=v,p=3,n=s,l=lat