Original

एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः ।सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥ २२ ॥

Segmented

एवम् धृतिमतः साधोः सर्व-अस्त्र-विद्वस् सतः स भ्रातृ-बन्धोः कस्मात् त्वम् वधम् अस्य चिकीर्षसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धृतिमतः धृतिमत् pos=a,g=m,c=6,n=s
साधोः साधु pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
सतः सत् pos=a,g=m,c=6,n=s
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
बन्धोः बन्धु pos=n,g=m,c=6,n=s
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat