Original

ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।क्षत्रधर्मान्महाबाहुर्नाकम्पत धनंजयः ॥ २१ ॥

Segmented

ब्रह्मास्त्रम् अपि अवाप्य एतत् उपदेशात् पितुः ते क्षत्र-धर्मतः महा-बाहुः न अकम्पत धनंजयः

Analysis

Word Lemma Parse
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
अवाप्य अवाप् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s