Original

अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता ।विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ २० ॥

Segmented

अस्त्रम् अस्त्रेण तु रणे तव संशमयिष्यता विसृष्टम् अर्जुनेन इदम् पुनः च प्रतिसंहृतम्

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
संशमयिष्यता संशमय् pos=va,g=m,c=3,n=s,f=part
विसृष्टम् विसृज् pos=va,g=n,c=1,n=s,f=part
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
pos=i
प्रतिसंहृतम् प्रतिसंहृ pos=va,g=n,c=1,n=s,f=part