Original

उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा ।प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ २ ॥

Segmented

उवाच वदताम् श्रेष्ठः तौ ऋषी प्राञ्जलिः तदा प्रयुक्तम् अस्त्रम् अस्त्रेण शाम्यताम् इति वै मया

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
ऋषी ऋषि pos=n,g=m,c=2,n=d
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
तदा तदा pos=i
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शाम्यताम् शम् pos=v,p=3,n=s,l=lot
इति इति pos=i
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s