Original

व्यास उवाच ।अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनंजयः ।उत्सृष्टवान्न रोषेण न वधाय तवाहवे ॥ १९ ॥

Segmented

व्यास उवाच अस्त्रम् ब्रह्मशिरस् तात विद्वान् पार्थो धनंजयः उत्सृष्टः न रोषेण न वधाय ते आहवे

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्रह्मशिरस् ब्रह्मशिरस् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
pos=i
वधाय वध pos=n,g=m,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहवे आहव pos=n,g=m,c=7,n=s