Original

कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा ।वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ १८ ॥

Segmented

कृतम् पापम् इदम् ब्रह्मन् रोष-आविष्टेन चेतसा वधम् आशास्य पार्थानाम् मया अस्त्रम् सृजता रणे

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
रोष रोष pos=n,comp=y
आविष्टेन आविश् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
वधम् वध pos=n,g=m,c=2,n=s
आशास्य आशास् pos=vi
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सृजता सृज् pos=va,g=m,c=3,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s