Original

तदिदं पाण्डवेयानामन्तकायाभिसंहितम् ।अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ॥ १७ ॥

Segmented

तद् इदम् पाण्डवेयानाम् अन्तकाय अभिसंहितम् अद्य पाण्डु-सुतान् सर्वाञ् जीविताद् भ्रंशयिष्यति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
अन्तकाय अन्तक pos=n,g=m,c=4,n=s
अभिसंहितम् अभिसंधा pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जीविताद् जीवित pos=n,g=n,c=5,n=s
भ्रंशयिष्यति भ्रंशय् pos=v,p=3,n=s,l=lrt