Original

विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् ।अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥ १६ ॥

Segmented

विसृष्टम् हि मया दिव्यम् एतद् अस्त्रम् दुरासदम् अ पाण्डवाय इति मुने वह्नि-तेजः ऽनुमन्त्र्य वै

Analysis

Word Lemma Parse
विसृष्टम् विसृज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
दुरासदम् दुरासद pos=a,g=n,c=1,n=s
pos=i
पाण्डवाय पाण्डव pos=n,g=m,c=4,n=s
इति इति pos=i
मुने मुनि pos=n,g=m,c=8,n=s
वह्नि वह्नि pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
ऽनुमन्त्र्य अनुमन्त्रय् pos=vi
वै वै pos=i