Original

अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना ।तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे ॥ १५ ॥

Segmented

अतः सृष्टम् इदम् ब्रह्मन् मया अस्त्रम् अकृतात्मना तस्य भूयो ऽद्य संहारम् कर्तुम् न अहम् इह उत्सहे

Analysis

Word Lemma Parse
अतः अतस् pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भूयो भूयस् pos=i
ऽद्य अद्य pos=i
संहारम् संहार pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat