Original

अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता ।मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ १४ ॥

Segmented

अधर्मः च कृतो ऽनेन धार्तराष्ट्रम् जिघांसता मिथ्या आचारेन भगवन् भीमसेनेन संयुगे

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽनेन इदम् pos=n,g=m,c=3,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
जिघांसता जिघांस् pos=va,g=m,c=3,n=s,f=part
मिथ्या मिथ्या pos=i
आचारेन आचार pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s