Original

अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ १२ ॥

Segmented

अशक्तः प्रतिसंहारे परम-अस्त्रस्य संयुगे द्रौणिः दीन-मनाः राजन् द्वैपायनम् अभाषत

Analysis

Word Lemma Parse
अशक्तः अशक्त pos=a,g=m,c=1,n=s
प्रतिसंहारे प्रतिसंहार pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वैपायनम् द्वैपायन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan