Original

द्रौणिरप्यथ संप्रेक्ष्य तावृषी पुरतः स्थितौ ।न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ॥ ११ ॥

Segmented

द्रौणिः अपि अथ सम्प्रेक्ष्य ताव् ऋषी पुरतः स्थितौ न शशाक पुनः घोरम् अस्त्रम् संहर्तुम् आहवे

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
ताव् तद् pos=n,g=m,c=2,n=d
ऋषी ऋषि pos=n,g=m,c=2,n=d
पुरतः पुरतस् pos=i
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
संहर्तुम् संहृ pos=vi
आहवे आहव pos=n,g=m,c=7,n=s