Original

सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः ।गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः ॥ १० ॥

Segmented

सत्य-व्रत-धरः शूरो ब्रह्मचारी च पाण्डवः गुरु-वर्ती च तेन अस्त्रम् संजहार अर्जुनः पुनः

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
pos=i
तेन तेन pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i