Original

वैशंपायन उवाच ।दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ ।संजहार शरं दिव्यं त्वरमाणो धनंजयः ॥ १ ॥

Segmented

वैशंपायन उवाच दृष्ट्वा एव नर-शार्दूलः तौ अग्नि-सम-तेजस् संजहार शरम् दिव्यम् त्वरमाणो धनंजयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
एव एव pos=i
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=d
संजहार संहृ pos=v,p=3,n=s,l=lit
शरम् शर pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s