Original

निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।महद्भयं च भूतानां सर्वेषां समजायत ॥ ९ ॥

Segmented

निर्घाता बहवः च आसन् पेतुः उल्काः सहस्रशः महद् भयम् च भूतानाम् सर्वेषाम् समजायत

Analysis

Word Lemma Parse
निर्घाता निर्घात pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पेतुः पत् pos=v,p=3,n=p,l=lit
उल्काः उल्का pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
समजायत संजन् pos=v,p=3,n=s,l=lan