Original

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ ८ ॥

Segmented

तथा एव द्रोणपुत्रस्य तद् अस्त्रम् तिग्म-तेजसः प्रजज्वाल महा-ज्वालम् तेजः-मण्डली-संवृतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तिग्म तिग्म pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ज्वालम् ज्वाला pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part