Original

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना ।प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ॥ ७ ॥

Segmented

ततस् तत् अस्त्रम् सहसा सृष्टम् गाण्डीवधन्वना प्रजज्वाल महा-अर्चिष्मत् युग-अन्त-अनल-संनिभम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
सहसा सहसा pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अनल अनल pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s