Original

देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ ६ ॥

Segmented

देवताभ्यो नमस्कृत्य गुरुभ्यः च एव सर्वशः उत्ससर्ज शिवम् ध्यायन्न् अस्त्रम् अस्त्रेण शाम्यताम्

Analysis

Word Lemma Parse
देवताभ्यो देवता pos=n,g=f,c=4,n=p
नमस्कृत्य नमस्कृ pos=vi
गुरुभ्यः गुरु pos=n,g=m,c=4,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
शिवम् शिव pos=n,g=m,c=2,n=s
ध्यायन्न् ध्या pos=va,g=m,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शाम्यताम् शम् pos=v,p=3,n=s,l=lot