Original

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः ॥ ५ ॥

Segmented

पूर्वम् आचार्य-पुत्राय ततो ऽनन्तरम् आत्मने भ्रातृभ्यः च एव सर्वेभ्यः स्वस्ति इति उक्त्वा परंतपः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
आचार्य आचार्य pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
ततो ततस् pos=i
ऽनन्तरम् अनन्तरम् pos=i
आत्मने आत्मन् pos=n,g=m,c=4,n=s
भ्रातृभ्यः भ्रातृ pos=n,g=m,c=4,n=p
pos=i
एव एव pos=i
सर्वेभ्यः सर्व pos=n,g=m,c=4,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s