Original

केशवेनैवमुक्तस्तु पाण्डवः परवीरहा ।अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ ४ ॥

Segmented

केशवेन एवम् उक्तवान् तु पाण्डवः पर-वीर-हा अवातरद् रथात् तूर्णम् प्रगृह्य स शरम् धनुः

Analysis

Word Lemma Parse
केशवेन केशव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अवातरद् अवतृ pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s