Original

ऋषी ऊचतुः ।नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः ।नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन ॥ १६ ॥

Segmented

ऋषी ऊचतुः नाना शस्त्र-विदः पूर्वे ये अपि अतीताः महा-रथाः न एतत् अस्त्रम् मनुष्येषु तैः प्रयुक्तम् कथंचन

Analysis

Word Lemma Parse
ऋषी ऋषि pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पूर्वे पूर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अतीताः अती pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
तैः तद् pos=n,g=m,c=3,n=p
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
कथंचन कथंचन pos=i