Original

तदन्तरमनाधृष्यावुपगम्य यशस्विनौ ।आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥ १४ ॥

Segmented

तद्-अन्तरम् अनाधृष्यौ उपगम्य यशस्विनौ आस्ताम् ऋषि-वरौ तत्र ज्वलितौ इव पावकौ

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अनाधृष्यौ अनाधृष्य pos=a,g=m,c=1,n=d
उपगम्य उपगम् pos=vi
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
ऋषि ऋषि pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
तत्र तत्र pos=i
ज्वलितौ ज्वल् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
पावकौ पावक pos=n,g=m,c=1,n=d